Original

ररक्ष सा चाप्यति तं सुमन्त्रं जातोऽप्येवं न स शुश्राव विप्रः ।उद्दालकं पितृवच्चापि मेने अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ॥ १५ ॥

Segmented

ररक्ष सा च अपि अति तम् सु मन्त्रम् जातो ऽप्य् एवम् न स शुश्राव विप्रः उद्दालकम् पितृ-वत् च अपि मेने अष्टावक्रो भ्रातृ-वत् श्वेतकेतुम्

Analysis

Word Lemma Parse
ररक्ष रक्ष् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
अति अति pos=i
तम् तद् pos=n,g=m,c=2,n=s
सु सु pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽप्य् अपि pos=i
एवम् एवम् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
विप्रः विप्र pos=n,g=m,c=1,n=s
उद्दालकम् उद्दालक pos=n,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
मेने मन् pos=v,p=3,n=s,l=lit
अष्टावक्रो अष्टावक्र pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत् वत् pos=i
श्वेतकेतुम् श्वेतकेतु pos=n,g=m,c=2,n=s