Original

उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु तथा निमज्जितम् ।उवाच तां तत्र ततः सुजातामष्टावक्रे गूहितव्योऽयमर्थः ॥ १४ ॥

Segmented

उद्दालकस् तम् तु तदा निशम्य सूतेन वादे ऽप्सु तथा निमज्जितम् उवाच ताम् तत्र ततः सुजाताम् अष्टावक्रे गूहितव्यो ऽयम् अर्थः

Analysis

Word Lemma Parse
उद्दालकस् उद्दालक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
तदा तदा pos=i
निशम्य निशामय् pos=vi
सूतेन सूत pos=n,g=m,c=3,n=s
वादे वाद pos=n,g=m,c=7,n=s
ऽप्सु अप् pos=n,g=n,c=7,n=p
तथा तथा pos=i
निमज्जितम् निमज्जय् pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
ततः ततस् pos=i
सुजाताम् सुजाता pos=n,g=f,c=2,n=s
अष्टावक्रे अष्टावक्र pos=n,g=m,c=7,n=s
गूहितव्यो गुह् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s