Original

उक्तस्त्वेवं भार्यया वै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत् ।स वै तदा वादविदा निगृह्य निमज्जितो बन्दिनेहाप्सु विप्रः ॥ १३ ॥

Segmented

उक्तस् तु एवम् भार्यया वै कहोडो वित्तस्य अर्थे जनकम् अथ अभ्यगच्छत् स वै तदा वाद-विदा निगृह्य निमज्जितो बन्दिना इह अप्सु विप्रः

Analysis

Word Lemma Parse
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
वै वै pos=i
कहोडो कहोड pos=n,g=m,c=1,n=s
वित्तस्य वित्त pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
जनकम् जनक pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तदा तदा pos=i
वाद वाद pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
निगृह्य निग्रह् pos=vi
निमज्जितो निमज्जय् pos=va,g=m,c=1,n=s,f=part
बन्दिना बन्दिन् pos=n,g=m,c=3,n=s
इह इह pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
विप्रः विप्र pos=n,g=m,c=1,n=s