Original

कथं करिष्याम्यधना महर्षे मासश्चायं दशमो वर्तते मे ।न चास्ति ते वसु किंचित्प्रजाता येनाहमेतामापदं निस्तरेयम् ॥ १२ ॥

Segmented

कथम् करिष्यामि अधना महा-ऋषे मासः च अयम् दशमो वर्तते मे न च अस्ति ते वसु किंचित् प्रजाता येन अहम् एताम् आपदम् निस्तरेयम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अधना अधन pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
मासः मास pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
दशमो दशम pos=a,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वसु वसु pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रजाता प्रजन् pos=va,g=f,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
निस्तरेयम् निस्तृ pos=v,p=1,n=s,l=vidhilin