Original

संपीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ ।उवाच भर्तारमिदं रहोगता प्रसाद्य हीनं वसुना धनार्थिनी ॥ ११ ॥

Segmented

सम्पीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ उवाच भर्तारम् इदम् रहः-गता प्रसाद्य हीनम् वसुना धन-अर्थिनी

Analysis

Word Lemma Parse
सम्पीड्यमाना सम्पीडय् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
तदा तदा pos=i
सुजाता सुजाता pos=n,g=f,c=1,n=s
विवर्धमानेन विवृध् pos=va,g=m,c=3,n=s,f=part
सुतेन सुत pos=n,g=m,c=3,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रहः रहस् pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
प्रसाद्य प्रसादय् pos=vi
हीनम् हा pos=va,g=m,c=2,n=s,f=part
वसुना वसु pos=n,g=m,c=3,n=s
धन धन pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s