Original

स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो वै महर्षिः ।तस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव ॥ १० ॥

Segmented

स वै तथा वक्र एव अभ्यजायत् अष्टावक्रः प्रथितो वै महा-ऋषिः तस्य आसीत् वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तथा तथा pos=i
वक्र वक्र pos=a,g=m,c=1,n=s
एव एव pos=i
अभ्यजायत् अभिजन् pos=v,p=3,n=s,l=lan
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वै वै pos=i
मातुलः मातुल pos=n,g=m,c=1,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit