Original

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन ।उलूखलैराभरणैः पिशाची यदभाषत ॥ ८ ॥

Segmented

अत्र अनुवंशम् पठतः शृणु मे कुरु-नन्दन उलूखलैः आभरणैः पिशाची यद् अभाषत

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अनुवंशम् अनुवंश pos=n,g=m,c=2,n=s
पठतः पठ् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
उलूखलैः उलूखल pos=n,g=n,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
पिशाची पिशाची pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan