Original

पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ।मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥ ५ ॥

Segmented

पश्य नानाविध-आकारैः अग्निभिः निचिताम् महीम् मज्जन्तीम् इव च आक्रान्ताम् ययातेः यज्ञ-कर्मभिः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
नानाविध नानाविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
अग्निभिः अग्नि pos=n,g=m,c=3,n=p
निचिताम् निचि pos=va,g=f,c=2,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
मज्जन्तीम् मज्ज् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
pos=i
आक्रान्ताम् आक्रम् pos=va,g=f,c=2,n=s,f=part
ययातेः ययाति pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p