Original

सार्वभौमस्य कौन्तेय ययातेरमितौजसः ।स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह ॥ ४ ॥

Segmented

सार्वभौमस्य कौन्तेय ययातेः अमित-ओजसः स्पर्धमानस्य शक्रेण पश्य इदम् यज्ञ-वास्तु इह

Analysis

Word Lemma Parse
सार्वभौमस्य सार्वभौम pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ययातेः ययाति pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
स्पर्धमानस्य स्पृध् pos=va,g=m,c=6,n=s,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
वास्तु वास्तु pos=n,g=n,c=1,n=s
इह इह pos=i