Original

देशो नाहुषयज्ञानामयं पुण्यतमो नृप ।यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् ॥ ३ ॥

Segmented

देशो नाहुष-यज्ञानाम् अयम् पुण्यतमो नृप यत्र इष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान्

Analysis

Word Lemma Parse
देशो देश pos=n,g=m,c=1,n=s
नाहुष नाहुष pos=n,comp=y
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
पुण्यतमो पुण्यतम pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
इष्ट्वा यज् pos=vi
दश दशन् pos=n,g=n,c=2,n=s
पद्मानि पद्म pos=n,g=n,c=2,n=p
सदस्येभ्यो सदस्य pos=n,g=m,c=4,n=p
निसृष्टवान् निसृज् pos=va,g=m,c=1,n=s,f=part