Original

वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना ।कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥ २२ ॥

Segmented

वेदी प्रजापतेः एषा समन्तात् पञ्च-योजना कुरोः वै यज्ञ-शीलस्य क्षेत्रम् एतन् महात्मनः

Analysis

Word Lemma Parse
वेदी वेदि pos=n,g=f,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
समन्तात् समन्तात् pos=i
पञ्च पञ्चन् pos=n,comp=y
योजना योजन pos=n,g=f,c=1,n=s
कुरोः कुरु pos=n,g=m,c=6,n=s
वै वै pos=i
यज्ञ यज्ञ pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
महात्मनः महात्मन् pos=n,g=m,c=6,n=s