Original

यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति ।इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ।ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च ॥ २१ ॥

Segmented

यत्र स्नात्वा नर-श्रेष्ठ धुत-पाप्मा भविष्यति इह सारस्वतैः यज्ञैः इष्टवन्तः सुरर्षयः ऋषयः च एव कौन्तेय तथा राजर्षयो ऽपि च

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इह इह pos=i
सारस्वतैः सारस्वत pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्टवन्तः यज् pos=va,g=m,c=1,n=p,f=part
सुरर्षयः सुरर्षि pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तथा तथा pos=i
राजर्षयो राजर्षि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i