Original

अम्बरीषश्च नाभाग इष्टवान्यमुनामनु ।यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ॥ २ ॥

Segmented

अम्बरीषः च नाभाग इष्टवान् यमुनाम् अनु यज्ञैः च तपसा च एव पराम् सिद्धिम् अवाप सः

Analysis

Word Lemma Parse
अम्बरीषः अम्बरीष pos=n,g=m,c=1,n=s
pos=i
नाभाग नाभाग pos=n,g=m,c=1,n=s
इष्टवान् यज् pos=va,g=m,c=1,n=s,f=part
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अनु अनु pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
पराम् पर pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s