Original

वैशंपायन उवाच ।तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः ।लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥ १८ ॥

Segmented

वैशम्पायन उवाच तत्र स भ्रातृकः स्नात्वा स्तूयमानो महा-ऋषिभिः लोमशम् पाण्डव-श्रेष्ठः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
pos=i
भ्रातृकः भ्रातृक pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
लोमशम् लोमश pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan