Original

अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् ।आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः ॥ १६ ॥

Segmented

अत्र एव पुरुष-व्याघ्र मरुत्तः सत्त्रम् उत्तमम् आस्ते देव-ऋषि-मुख्येन संवर्तेन अभिपालितः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
संवर्तेन संवर्त pos=n,g=m,c=3,n=s
अभिपालितः अभिपालय् pos=va,g=m,c=1,n=s,f=part