Original

अत्रैव भरतो राजा मेध्यमश्वमवासृजत् ।असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् ॥ १५ ॥

Segmented

अत्र एव भरतो राजा मेध्यम् अश्वम् अवासृजत् असकृत् कृष्णसारङ्गम् धर्मेण अवाप्य मेदिनीम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
भरतो भरत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
असकृत् असकृत् pos=i
कृष्णसारङ्गम् कृष्णसारङ्ग pos=n,g=m,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
अवाप्य अवाप् pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s