Original

अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः ।यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् ॥ १४ ॥

Segmented

अत्र सारस्वतैः यज्ञैः ईजानाः परम-ऋषयः यूप-उलूखलिन् तात गच्छन्ति अवभृथ-आप्लवम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सारस्वतैः सारस्वत pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
ईजानाः यज् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
यूप यूप pos=n,comp=y
उलूखलिन् उलूखलिन् pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अवभृथ अवभृथ pos=n,comp=y
आप्लवम् आप्लव pos=n,g=m,c=2,n=s