Original

एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते ।एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥ १३ ॥

Segmented

एतत् प्लक्षावतरणम् यमुनातीर्थम् उच्यते एतद् वै नाक-पृष्ठस्य द्वारम् आहुः मनीषिणः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्लक्षावतरणम् प्लक्षावतरण pos=n,g=n,c=1,n=s
यमुनातीर्थम् यमुनातीर्थ pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
नाक नाक pos=n,comp=y
पृष्ठस्य पृष्ठ pos=n,g=n,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p