Original

एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि ।एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा ॥ १० ॥

Segmented

एक-रात्रम् उष्य इह द्वितीयम् यदि वत्स्यसि एतद् वै ते दिवा वृत्तम् रात्रौ वृत्तम् अतो ऽन्यथा

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उष्य वस् pos=vi
इह इह pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
यदि यदि pos=i
वत्स्यसि वस् pos=v,p=2,n=s,l=lrt
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
ते त्वद् pos=n,g=,c=6,n=s
दिवा दिव् pos=n,g=m,c=3,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i