Original

ततः स लोकमगमत्सोमकस्य गुरुः परम् ।अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् ॥ ९ ॥

Segmented

ततः स लोकम् अगमत् सोमकस्य गुरुः परम् अथ काले व्यतीते तु सोमको ऽप्य् अगमत् परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सोमकस्य सोमक pos=n,g=m,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
सोमको सोमक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=m,c=2,n=s