Original

तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे ।तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः ॥ ८ ॥

Segmented

तत् च लक्षणम् अस्य आसीत् सौवर्णम् पार्श्व उत्तरे तस्मिन् पुत्र-शते च अग्र्यः स बभूव गुणैः युतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
पार्श्व पार्श्व pos=n,g=m,c=7,n=s
उत्तरे उत्तर pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
पुत्र पुत्र pos=n,comp=y
शते शत pos=n,g=n,c=7,n=s
pos=i
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s