Original

जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत ।स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः ॥ ७ ॥

Segmented

जन्तुः ज्येष्ठः समभवत् जनित्र्याम् एव भारत स तासाम् इष्ट एव आसीत् न तथा अन्ये निजाः सुताः

Analysis

Word Lemma Parse
जन्तुः जन्तु pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
जनित्र्याम् जनित्री pos=n,g=f,c=7,n=s
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
इष्ट इष् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
निजाः निज pos=a,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p