Original

ततो दशसु मासेषु सोमकस्य विशां पते ।जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ ६ ॥

Segmented

ततो दशसु मासेषु सोमकस्य विशाम् पते जज्ञे पुत्र-शतम् पूर्णम् तासु सर्वासु भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशसु दशन् pos=n,g=m,c=7,n=p
मासेषु मास pos=n,g=m,c=7,n=p
सोमकस्य सोमक pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
तासु तद् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s