Original

वपायां हूयमानायां गन्धमाघ्राय मातरः ।आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ।सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ॥ ५ ॥

Segmented

वपायाम् हूयमानायाम् गन्धम् आघ्राय मातरः आर्ता निपेतुः सहसा पृथिव्याम् कुरु-नन्दन सर्वाः च गर्भान् अलभन् ततस् ताः पार्थिव-अङ्गनाः

Analysis

Word Lemma Parse
वपायाम् वपा pos=n,g=f,c=7,n=s
हूयमानायाम् हु pos=va,g=f,c=7,n=s,f=part
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
मातरः मातृ pos=n,g=f,c=1,n=p
आर्ता आर्त pos=a,g=f,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
गर्भान् गर्भ pos=n,g=m,c=2,n=p
अलभन् लभ् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
पार्थिव पार्थिव pos=n,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p