Original

कुररीणामिवार्तानामपाकृष्य तु तं सुतम् ।विशस्य चैनं विधिना वपामस्य जुहाव सः ॥ ४ ॥

Segmented

कुररीणाम् इव आर्तानाम् अपाकृष्य तु तम् सुतम् च एनम् विधिना वपाम् अस्य जुहाव सः

Analysis

Word Lemma Parse
कुररीणाम् कुररी pos=n,g=f,c=6,n=p
इव इव pos=i
आर्तानाम् आर्त pos=a,g=f,c=6,n=p
अपाकृष्य अपाकृष् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वपाम् वपा pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s