Original

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः ।तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे ।सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ॥ ३ ॥

Segmented

हा हताः स्म इति वाशन्त्यस् तीव्र-शोक-समन्वित तम् मातरः प्रत्यकर्षन् गृहीत्वा दक्षिणे करे सव्ये पाणौ गृहीत्वा तु याजको ऽपि स्म कर्षति

Analysis

Word Lemma Parse
हा हा pos=i
हताः हन् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
वाशन्त्यस् वाश् pos=va,g=f,c=1,n=p,f=part
तीव्र तीव्र pos=a,comp=y
शोक शोक pos=n,comp=y
समन्वित समन्वित pos=a,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
मातरः मातृ pos=n,g=f,c=1,n=p
प्रत्यकर्षन् प्रतिकृष् pos=v,p=3,n=p,l=lan
गृहीत्वा ग्रह् pos=vi
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
करे कर pos=n,g=m,c=7,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
याजको याजक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्म स्म pos=i
कर्षति कृष् pos=v,p=3,n=s,l=lat