Original

लोमश उवाच ।ततः स याजयामास सोमकं तेन जन्तुना ।मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः ॥ २ ॥

Segmented

लोमश उवाच ततः स याजयामास सोमकम् तेन जन्तुना मातरस् तु बलात् पुत्रम् कृपा-अन्विताः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
याजयामास याजय् pos=v,p=3,n=s,l=lit
सोमकम् सोमक pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
जन्तुना जन्तु pos=n,g=m,c=3,n=s
मातरस् मातृ pos=n,g=f,c=1,n=p
तु तु pos=i
बलात् बल pos=n,g=n,c=5,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कृपा कृपा pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=1,n=p