Original

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः ।षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ॥ १९ ॥

Segmented

एतस्मिन्न् अपि राज-इन्द्र वत्स्यामो विगत-ज्वराः षः-रात्रम् नियमित-आत्मानः सज्जीभव कुरु-उद्वह

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वत्स्यामो वस् pos=v,p=1,n=p,l=lrt
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
षः षष् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
सज्जीभव सज्जीभू pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s