Original

लोमश उवाच ।स चकार तथा सर्वं राजा राजीवलोचनः ।पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् ।सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥ १७ ॥

Segmented

लोमश उवाच स चकार तथा सर्वम् राजा राजीव-लोचनः पुनः च लेभे लोकान् स्वान् कर्मणा निर्जितान् शुभान् सह तेन एव विप्रेण गुरुणा स गुरु-प्रियः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
शुभान् शुभ pos=a,g=m,c=2,n=p
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s