Original

धर्म उवाच ।यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् ।तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥ १६ ॥

Segmented

धर्म उवाच यदि एवम् ईप्सितम् राजन् भुङ्क्ष्व अस्य सहितः फलम् तुल्य-कालम् सह अनेन पश्चात् प्राप्स्यसि सत्-गतिम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एवम् एवम् pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
सहितः सहित pos=a,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
तुल्य तुल्य pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
पश्चात् पश्चात् pos=i
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s