Original

सोमक उवाच ।पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् ।इच्छाम्यहमनेनैव सह वस्तुं सुरालये ॥ १४ ॥

Segmented

सोमक उवाच पुण्यान् न कामये लोकान् ऋते ऽहम् ब्रह्म-वादिनम् इच्छामि अहम् अनेन एव सह वस्तुम् सुरालये

Analysis

Word Lemma Parse
सोमक सोमक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
ऋते ऋते pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
एव एव pos=i
सह सह pos=i
वस्तुम् वस् pos=vi
सुरालये सुरालय pos=n,g=m,c=7,n=s