Original

धर्म उवाच ।नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन ।इमानि तव दृश्यन्ते फलानि ददतां वर ॥ १३ ॥

Segmented

धर्म उवाच न अन्यः कर्तुः फलम् राजन्न् उपभुङ्क्ते कदाचन इमानि तव दृश्यन्ते फलानि ददताम् वर

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कर्तुः कर्तृ pos=n,g=m,c=5,n=s
फलम् फल pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपभुङ्क्ते उपभुज् pos=v,p=3,n=s,l=lat
कदाचन कदाचन pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
फलानि फल pos=n,g=n,c=1,n=p
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वर वर pos=n,g=m,c=8,n=s