Original

तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् ।त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥ ११ ॥

Segmented

तम् अब्रवीद् गुरुः सो ऽथ पच्यमानो ऽग्निना भृशम् त्वम् मया याजितो राजंस् तस्य इदम् कर्मणः फलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
गुरुः गुरु pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पच्यमानो पच् pos=va,g=m,c=1,n=s,f=part
ऽग्निना अग्नि pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
याजितो याजय् pos=va,g=m,c=1,n=s,f=part
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=n,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s