Original

अथ तं नरके घोरे पच्यमानं ददर्श सः ।तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥ १० ॥

Segmented

अथ तम् नरके घोरे पच्यमानम् ददर्श सः तम् अपृच्छत् किमर्थम् त्वम् नरके पच्यसे द्विज

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
नरके नरक pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
पच्यमानम् पच् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नरके नरक pos=n,g=m,c=7,n=s
पच्यसे पच् pos=v,p=2,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s