Original

ततः प्रस्थापयामास किमेतदिति पार्थिवः ।तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥ ९ ॥

Segmented

ततः प्रस्थापयामास किम् एतद् इति पार्थिवः तस्मै क्षत्ता यथावृत्तम् आचचक्षे सुतम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i