Original

ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः ।परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥ ७ ॥

Segmented

ततस् ता मातरः सर्वाः प्राक्रोशन् भृश-दुःखित परिवार्य जन्तुम् सहिताः स शब्दस् तुमुलो ऽभवत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ता तद् pos=n,g=f,c=1,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
भृश भृश pos=a,comp=y
दुःखित दुःखित pos=a,g=f,c=1,n=p
परिवार्य परिवारय् pos=vi
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
सहिताः सहित pos=a,g=f,c=1,n=p
तद् pos=n,g=m,c=1,n=s
शब्दस् शब्द pos=n,g=m,c=1,n=s
तुमुलो तुमुल pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan