Original

ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि ।स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः ॥ ६ ॥

Segmented

ततः पिपीलिका जन्तुम् कदाचिद् अदशत् स्फिजि स दष्टो व्यनदद् राजंस् तेन दुःखेन बालकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पिपीलिका पिपीलिका pos=n,g=f,c=1,n=s
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
अदशत् दंश् pos=v,p=3,n=s,l=lan
स्फिजि स्फिज् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
दष्टो दंश् pos=va,g=m,c=1,n=s,f=part
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
राजंस् राजन् pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
बालकः बालक pos=n,g=m,c=1,n=s