Original

तं जातं मातरः सर्वाः परिवार्य समासते ।सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ॥ ५ ॥

Segmented

तम् जातम् मातरः सर्वाः परिवार्य समासते सततम् पृष्ठतः कृत्वा काम-भोगान् विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
मातरः मातृ pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
परिवार्य परिवारय् pos=vi
समासते समास् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
काम काम pos=n,comp=y
भोगान् भोग pos=n,g=m,c=2,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s