Original

तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः ।उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ २१ ॥

Segmented

तस्याम् एव तु ते जन्तुः भविता पुनः आत्मजः उत्तरे च अस्य सौवर्णम् लक्ष्म पार्श्वे भविष्यति

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
एव एव pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
पुनः पुनर् pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
उत्तरे उत्तर pos=a,g=n,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt