Original

ऋत्विगुवाच ।यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ १९ ॥

Segmented

ऋत्विग् उवाच यजस्व जन्तुना राजंस् त्वम् मया वितते क्रतौ ततः पुत्र-शतम् श्रीमद् भविष्यति अचिरेन ते

Analysis

Word Lemma Parse
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यजस्व यज् pos=v,p=2,n=s,l=lot
जन्तुना जन्तु pos=n,g=m,c=3,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वितते वितन् pos=va,g=m,c=7,n=s,f=part
क्रतौ क्रतु pos=n,g=m,c=7,n=s
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
श्रीमद् श्रीमत् pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अचिरेन अचिर pos=a,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s