Original

ऋत्विगुवाच ।अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् ।यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥ १७ ॥

Segmented

ऋत्विग् उवाच अस्ति वै तादृशम् कर्म येन पुत्र-शतम् भवेत् यदि शक्नोषि तत् कर्तुम् अथ वक्ष्यामि सोमक

Analysis

Word Lemma Parse
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
तादृशम् तादृश pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अथ अथ pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
सोमक सोमक pos=n,g=m,c=8,n=s