Original

स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् ।महता लघुना वापि कर्मणा दुष्करेण वा ॥ १६ ॥

Segmented

स्यान् नु कर्म तथा युक्तम् येन पुत्र-शतम् भवेत् महता लघुना वा अपि कर्मणा दुष्करेण वा

Analysis

Word Lemma Parse
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
नु नु pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
तथा तथा pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
महता महत् pos=a,g=n,c=3,n=s
लघुना लघु pos=a,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
दुष्करेण दुष्कर pos=a,g=n,c=3,n=s
वा वा pos=i