Original

वयश्च समतीतं मे सभार्यस्य द्विजोत्तम ।आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥ १५ ॥

Segmented

वयः च समतीतम् मे स भार्यस्य द्विज-उत्तम आसाम् प्राणाः समायत्ता मम च अत्र एक-पुत्रके

Analysis

Word Lemma Parse
वयः वयस् pos=n,g=n,c=1,n=s
pos=i
समतीतम् समती pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
समायत्ता समायत् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
अत्र अत्र pos=i
एक एक pos=n,comp=y
पुत्रके पुत्रक pos=n,g=m,c=7,n=s