Original

एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम ।यतमानस्य सर्वासु किं नु दुःखमतः परम् ॥ १४ ॥

Segmented

एकः कथंचिद् उत्पन्नः पुत्रो जन्तुः अयम् मम यतमानस्य सर्वासु किम् नु दुःखम् अतः परम्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
कथंचिद् कथंचिद् pos=i
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
सर्वासु सर्व pos=n,g=f,c=7,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s