Original

सोमक उवाच ।धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् ।नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥ १२ ॥

Segmented

सोमक उवाच धिग् अस्तु इह एक-पुत्र-त्वम् अपुत्र-त्वम् वरम् भवेत् नित्य-आतुर-त्वात् भूतानाम् शोक एव एक-पुत्र-ता

Analysis

Word Lemma Parse
सोमक सोमक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इह इह pos=i
एक एक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अपुत्र अपुत्र pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नित्य नित्य pos=a,comp=y
आतुर आतुर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
शोक शोक pos=n,g=m,c=1,n=s
एव एव pos=i
एक एक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s