Original

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः ।ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ॥ ११ ॥

Segmented

सान्त्वयित्वा तु तम् पुत्रम् निष्क्रम्य अन्तःपुरात् नृपः ऋत्विजैः सहितो राजन् सहामात्य उपाविशत्

Analysis

Word Lemma Parse
सान्त्वयित्वा सान्त्वय् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
निष्क्रम्य निष्क्रम् pos=vi
अन्तःपुरात् अन्तःपुर pos=n,g=n,c=5,n=s
नृपः नृप pos=n,g=m,c=1,n=s
ऋत्विजैः ऋत्विज् pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहामात्य सहामात्य pos=a,g=m,c=1,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan