Original

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥ १० ॥

Segmented

त्वरमाणः स च उत्थाय सोमकः सह मन्त्रिभिः प्रविश्य अन्तःपुरम् पुत्रम् आश्वासयद् अरिंदमः

Analysis

Word Lemma Parse
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
उत्थाय उत्था pos=vi
सोमकः सोमक pos=n,g=m,c=1,n=s
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
प्रविश्य प्रविश् pos=vi
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आश्वासयद् आश्वासय् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s