Original

युधिष्ठिर उवाच ।कथंवीर्यः स राजाभूत्सोमको वदतां वर ।कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथंवीर्यः स राजा अभूत् सोमको वदताम् वर कर्माणि अस्य प्रभावम् च श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथंवीर्यः कथंवीर्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सोमको सोमक pos=n,g=m,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s