Original

इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः ।मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥ २१ ॥

Segmented

इह ते न्यवसन् राजन् क्षान्ताः परम-धर्मिन् मैत्राणाम् ऋजु-बुद्धीनाम् अयम् गिरि-वरः शुभः

Analysis

Word Lemma Parse
इह इह pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
क्षान्ताः क्षम् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p
मैत्राणाम् मैत्र pos=n,g=m,c=6,n=p
ऋजु ऋजु pos=a,comp=y
बुद्धीनाम् बुद्धि pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s