Original

विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः ।सुकन्यया सहारण्ये विजहारानुरक्तया ॥ १० ॥

Segmented

विख्याप्य वीर्यम् सर्वेषु लोकेषु वदताम् वरः सुकन्यया सह अरण्ये विजहार अनुरक्तया

Analysis

Word Lemma Parse
विख्याप्य विख्यापय् pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
सुकन्यया सुकन्या pos=n,g=f,c=3,n=s
सह सह pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
अनुरक्तया अनुरञ्ज् pos=va,g=f,c=3,n=s,f=part